Saturday, June 20, 2015

Panini

Pāṇini (पाणिनि) belongs to the 4th Century BCEHe was a Sanskit grammarian (संस्कृतवैयाकरणः)He established the phonetics of Samskrita bhasha (संस्कृतभाषा) based on the Maheswara Sutras (म्हेश्वर सूत्राणि).


येनाक्षरसमाम्न्यायम्‌ अधिगम्य महेश्वरात्‌ । 
कृत्स्नं व्याक्रणं प्रोक्तं तस्मै पाणिनये नमः ॥ 


पदछेदनम्‌ :

येन + अक्षरः + सम + आम्नायम्‌, अधिगम्य, महेश्वरात्‌ 
कृत्स्नम्‌ व्याक्रणम्‌,  प्र + उक्तम्‌, तस्मै, पाणिनये, नमः



No comments:

Post a Comment