Friday, March 3, 2023

प्रच्छन्नम्

 प्रच्छन्नम्

A loop-hole, lattice, window. -न्नम् ind. Secretly, covertly. -Comp. -तस्करः an unseen thief. 

न्नम् A private door. 

Clothed, clad. 

Concealed, hidden; प्रच्छन्ना वा प्रकाश वा वेदितव्याः स्वकर्मभिः Ms.1.4; Mb.3.35.31. 

Private, secret; विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम् Bh.2.64. 

Covered, wrapped, enveloped. 

प्रच्छन्न [pracchanna], p. p


छद् इति भ्वादिगणे एकः धातुः , चुरादिगणे धातुद्वयं वर्तते । 

तेषु

छदँ अपवारणे चुरादिः  उभयपदी  सकर्मकः 

इति धातुः अस्य पदस्य निष्पत्तौ स्वीक्रियते।


छदँ + क्त = छन्न, विकल्पेन छादित 

(छदित , छन्दित इति रूपे अपि स्तः . किन्तु इदानीं तत् त्यजामः)

प्रखरतया (आधिक्येन) छन्नः

प्र + छन्न 

अत्र तुगागमसन्धेः अवसरः । नाम , ह्रस्वस्वरात् छकारे परे तयोर्मध्ये चकारस्य आगमः भवति. 

प्र + छन्न = प्र + च् + छन्न = प्रच्छन्न

विशेषणशब्दोऽयम् , त्रिषु लिङ्गेषु - प्रच्छन्नः , प्रच्छन्ना , प्रच्छन्नम् - इति सिद्ध्यति ।

No comments:

Post a Comment