नै व क्लिष्टा न च कठिना
| सुरससुबोधा विश्वमनोज्ञा ललिता हॄद्या रमणीया। | ||
| अमृतवाणी संस्कॄतभाषा नैव क्लिष्टा न च कठिना ॥ | ||
| कविकोकिल-वाल्मीकि-विरचिता रामायण-रमणीय-कथा । | ||
| अतीवसरला मधुरमञ्जुला नै व क्लिष्टा न च कठिना ॥ | ||
| व्यासविरचिता गणेशलिखिता महाभारते पुण्यकथा । | ||
| कौरव-पाण्डव-सङ्गरमथिता नै व क्लिष्टा न च कठिना ॥ | ||
| कुरुक्षेत्र-समराङ्गण-गीता विश्वनदिता भगवद्गीता । | ||
| अमृतमधुरा कर्मदीपिका नै व क्लिष्टा न च कठिना ॥ | ||
| कविकुलगुरु-नवरसोन्मेषजा ऋतु-रघु-कुमार-कविता । | ||
| विक्रम-शाकुन्तल-मालविका नैव क्लिष्टा न च कठिना ॥ | ||
| - श्री वसन्त गाङ्गीलः | ||
No comments:
Post a Comment